B 82-2 Bhagavadgītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 82/2
Title: Bhagavadgītā
Dimensions: 19.5 x 7 cm x 50 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/1602
Remarks:


Reel No. B 82-2 Inventory No. 7310

Title Bhagavadgītā

Author Vyāsa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material Indian paper

State incomplete, missing folios: 6

Size 19.5 x 7.0 cm

Folios 49

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1602

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīpuruṣottamāya ||

dhṛtarāṣṭra uvāca ||

dharmmakṣetre kurukṣetre samavetā yuyutsavaḥ |

māmakāḥ pāṇḍavāś caiva kim akurvvata saṃjaya || 1 ||

saṃjaya uvāca ||

dṛṣṭvā tu pāṇḍavānīkaṃ, vyūḍhaṃ durjodhanas(!) tadā |

ācāryam upasaṃgamya, rājā vacanam abravīt || 2 ||

paśyaitāṃ pāṃḍuputrāṇām ācārya mahatīṃ camūṃ |

vyūḍhāṃ drupadaputreṇa, tava śiṣyeṇa dhīmatā || 3 || (fol. 1v1–3)

End

arjuna uvāca

naṣṭo mohaḥ smṛtir llabdhvā, tvatprasādāt mayācyuta |

sthito [ʼ]smi gatasandehaḥ kariṣye vacanan tava || 73 ||

saṃjaya uvāca ||

ity ahaṃ vāsudevasya, pārthasya ca mahātmanaḥ ||

saṃvādam imam aśrauṣaṃ,m(!) adbhutaṃ romaharṣaṇaṃ || 74 ||

vyāsaprasādāc chrutavān etad guhyatamaṃ paraṃ |

yogaṃ yogeśvarāt kṛṣṇāt, sākṣātkathayataḥ svayaṃ || 75 ||

rājan [[saṃ]]smṛtya saṃsmṛtya, saṃvāda/// (fol. 50v5–9)

Colophon

iti śrībhagavadgīṭāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde trividhaśraddhāvarṇano nāma saptadaśo ʼdhyāyaḥ ||  || (fol. 45v7–8)

Microfilm Details

Reel No. B 82/2

Date of Filming not given

Exposures 53

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 27-07-2007

Bibliography