B 82-2 Bhagavadgītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 82/2
Title: Bhagavadgītā
Dimensions: 19.5 x 7 cm x 50 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/1602
Remarks:
Reel No. B 82-2 Inventory No. 7310
Title Bhagavadgītā
Author Vyāsa
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Newari
Material Indian paper
State incomplete, missing folios: 6
Size 19.5 x 7.0 cm
Folios 49
Lines per Folio 9
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1602
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīpuruṣottamāya ||
dhṛtarāṣṭra uvāca ||
dharmmakṣetre kurukṣetre samavetā yuyutsavaḥ |
māmakāḥ pāṇḍavāś caiva kim akurvvata saṃjaya || 1 ||
saṃjaya uvāca ||
dṛṣṭvā tu pāṇḍavānīkaṃ, vyūḍhaṃ durjodhanas(!) tadā |
ācāryam upasaṃgamya, rājā vacanam abravīt || 2 ||
paśyaitāṃ pāṃḍuputrāṇām ācārya mahatīṃ camūṃ |
vyūḍhāṃ drupadaputreṇa, tava śiṣyeṇa dhīmatā || 3 || (fol. 1v1–3)
End
arjuna uvāca
naṣṭo mohaḥ smṛtir llabdhvā, tvatprasādāt mayācyuta |
sthito [ʼ]smi gatasandehaḥ kariṣye vacanan tava || 73 ||
saṃjaya uvāca ||
ity ahaṃ vāsudevasya, pārthasya ca mahātmanaḥ ||
saṃvādam imam aśrauṣaṃ,m(!) adbhutaṃ romaharṣaṇaṃ || 74 ||
vyāsaprasādāc chrutavān etad guhyatamaṃ paraṃ |
yogaṃ yogeśvarāt kṛṣṇāt, sākṣātkathayataḥ svayaṃ || 75 ||
rājan [[saṃ]]smṛtya saṃsmṛtya, saṃvāda/// (fol. 50v5–9)
Colophon
iti śrībhagavadgīṭāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde trividhaśraddhāvarṇano nāma saptadaśo ʼdhyāyaḥ || || (fol. 45v7–8)
Microfilm Details
Reel No. B 82/2
Date of Filming not given
Exposures 53
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 27-07-2007
Bibliography